January 15, 2023

ಗೋ ಸಾವಿತ್ರಿ ಸ್ತೋತ್ರ

नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम्।
गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तं सनातनीम्॥ १॥

यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते।
गवां निःश्वसितं वेदाः सषडंगपदक्रमाः॥ २॥

शीक्षा व्याकरणं छंदो निरुक्तं ज्योतिषं तथा।
एतासामग्रशृंगेषु इंद्रविष्णू स्वयंस्थितौ॥ ३॥

शिरो ब्रह्मा गुरुः स्कंधे ललाटे वृषभध्वजः।
कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ॥ ४॥

दंष्ट्रेषु मरुतो देवा जिह्वायां च सरस्वती।
कंठे च वरुणो देवो हृदये हव्यवाहनः॥ ५॥

उदरे पृथिवी देवी सशैलवनकानना।
ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः॥ ६॥

ऊर्वोस्तु वसवो देवा वायुर्जङ्गे समाश्रितः।
आदित्यस्त्वाश्रितो वाले साध्याः सर्वाङ्गसंधिषु॥ ७॥

अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम्।
धृतिः पुष्टिर्महालक्ष्मीर्गोमये संस्थिताः सदा॥ ८॥

नासिकायां च श्रीदेवी ज्येष्ठा वसति भामिनी।
चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे॥ ९॥

खुरमध्येषु गंधर्वाः खुराग्रे पन्नगाः श्रिताः।
खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः॥१०॥

श्रोणीतस्तेषु पितरो रोमलांगूलमाश्रिताः।
ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः॥ ११॥

हुंकारे चतुरो वेदा हुंशब्दे च प्रजापतिः।
एवं विष्णुमयं गात्रं तासां गोप्ता स केशवः॥ १२॥

गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम्।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा॥ १३॥

कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता।
गोग्रासस्य विशेषोऽस्ति हस्तसंपूर्णमात्रतः॥ १४॥

शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर।
य इदं पठते नित्यं शृणुयाद्वा समाहितः॥ १५॥

ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमश्नुते।
वैश्यो धनसमृद्धः स्याच्चूद्रः पापात् प्रमुच्यते॥ १६॥

गर्भीणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात्।
सायं प्रातस्तु पठतां शांतिस्वस्त्ययनं महत्॥ १७॥

अहोरात्रकृतैः पापैस्तत्क्षणात् परिमुच्यते।
फलं तु गोसहस्रस्येत्युक्तं हि ब्रह्मणा पुरा॥ १८॥

गावो मे ह्यग्रतः संतु गावो मे संतु पृष्ठतः।
गावो मे हृदये संतु गवां मध्ये वसाम्यहम्॥ १९॥

सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता।
गोग्रासं तु मया दत्तं सुरभिः प्रतिगृह्यताम्॥ २०॥

गावो मे मातरः सर्वाः सर्वे मे पितरो वृषाः।
ग्रासमुष्टिं मया दत्तं सुरभिः प्रतिगृह्यताम्॥ २१॥

फलानां गोसहस्रस्य प्रदद्याद्ब्राह्मणोत्तमे।
सर्वतीर्थाधिकं पुण्यमित्युक्तं ब्रह्मणा पुरा॥ २२॥

॥ इति श्रीमन्महाभारते भीष्मयुधिष्ठिरसंवादे
गोसावित्रीस्तोत्रम्॥

No comments:

Post a Comment

If you have any doubts. please let me know...